B 119-3 Kularatnoddyota

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 119/3
Title: Kularatnoddyota
Dimensions: 27 x 8.5 cm x 138 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1653
Remarks:


Reel No. B 119-3 Inventory No. 36649

Title Kularatnodyota

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari, Devanagari

Material paper

State complete

Size 27.0 x 8.5 cm

Folios 138

Lines per Folio 7

Foliation figures in the middle left-hand margin next to the word śrī on the verso

Scribe Vivekaratna

Place of Copying Kāṣṭhamaṇḍapa

King Harṣadeva

Place of Deposit NAK

Accession No. 1/1653

Manuscript Features

Excerpts

Beginning

❖ svasti || oṃ namo mahābhairavāya ||

candrārkānalamaṃḍalāvṛtapade siṃhāsane saṃsthitaḥ

dharmmādharmmapaṭācchade navakalāvāmādisaṃbhūṣite |

tatsthaḥ somamarīcimaṃḍitajaṭaḥ somo mahābhairavaḥ

śrīmān śrīkramamātṛcakrasahitaḥ sa śrīguruḥ pātu vaḥ ||

anādipīṭhamadhyasthaṃ vyāpakaṃ sarvvatomukhaṃ |

kaivalyaṃ nirguṇaṃ sāṃtaṃ (!) sarvvātītaṃ parāparaṃ ||

sadoditamahānandaparam ānaṃdananditaṃ |

mahāmātṛgaṇopetaṃ surasiddhanamaskṛtaṃ (fol. 1v1–4)

End

yathā svādaṃ rasānāṃ ca amṛtasya viśeṣaṇaṃ |

tathāhi sarvvamārggāṇāṃ paścimaṃ śrīkulānvayaṃ ||

pāraṃparyagatir ddevi yasyaiṣā vaktrasaṃschitā ||

mayā tulyo(!) sa deveśi bhavet pūjyo na saṃśayaḥ ||

ity etat kathitaṃ sarvvaṃ kularatnamahodayaṃ |

pāraṃparyakramāyātaṃ mokṣamārggaṃ sudurllabhaṃ ||     || ❁ || || (fol. 137v5–138r1)

Colophon

iti śrīmadādidevād vinirggate paṃcāśatkoṭivistīrṇāt śrīmatkubjikāmahāmatottame śrīmatkularatnodyote prayāgādicakrapūjāpratiṣṭhānānākarmmakaraṇakarmmāraṃbhācāryābhiṣekayoginām aṃteṣṭividhāno nāma caturddaśamaḥ paṭalaḥ || 14 || ||

śrīmatkulāgamaṃ hy etat paścimāmnāyasaṃbhavaṃ |

sūcakaṃ sarvvamārggāṇāṃ bhaviṣyavidhinā sphuṭaṃ || ||

pakṣe śite(!) cāśvinanāmadheye

tithau tṛtīyāṃ (!) dharaṇīsuteʼhni |

śrīharṣadevasya ca varddhamāne

rājye mahānaṃdakare vrajānāṃ || 1 ||

nepāladeśaṃ samupāgatena

kāṣṭhābhidhamaṃḍapasaṃsthitena |

svaśiṣyavarggasya vibodhanāya

paropakārāya kṛtaprayatnaḥ || 2 ||

bhaktyā svayaṃ śrīkularatnapūrvvam

udyotasaṃtaṃ bṛhadāgamedaṃ |(!)

śrīmatkulācāryavivekaratnake-

nāpi saṃlekhita (!) paṃḍitena || || ||

samāptam idaṃ śrīkularatnodyotam itiḥ(!) || ||

saṃkhyāsahasradvitayaṃ ca sārddhaṃ

siddhyākaraṃ śrīkularatnadīpaṃ |

śrīmatparākhyena vibodhanāya

devyā(!) parāyāḥ kathitaṃ samastam itiḥ(!) || ||

naṃdaṃtu kulayoginyo naṃdaṃtu kulaputrakāḥ |

naṃdaṃtu śrīkulācāryā ye cānye kuladīkṣitāḥ || ||

śubham astu sarvvajagatāṃ caturāśramāṇāṃ || (fol. 138r1–138v3)

Microfilm Details

Reel No. B 119/3

Date of Filming 08-10-1971

Exposures 149

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 36v–37r, 49v–50r, 69v–72r, 85v–86r, 110v–111r, 113v–114r and 131v–132r

Catalogued by BK

Date 09-01-2008

Bibliography