B 119-3 Kularatnoddyota
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 119/3
Title: Kularatnoddyota
Dimensions: 27 x 8.5 cm x 138 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1653
Remarks:
Reel No. B 119-3 Inventory No. 36649
Title Kularatnodyota
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari, Devanagari
Material paper
State complete
Size 27.0 x 8.5 cm
Folios 138
Lines per Folio 7
Foliation figures in the middle left-hand margin next to the word śrī on the verso
Scribe Vivekaratna
Place of Copying Kāṣṭhamaṇḍapa
King Harṣadeva
Place of Deposit NAK
Accession No. 1/1653
Manuscript Features
Excerpts
Beginning
❖ svasti || oṃ namo mahābhairavāya ||
candrārkānalamaṃḍalāvṛtapade siṃhāsane saṃsthitaḥ
dharmmādharmmapaṭācchade navakalāvāmādisaṃbhūṣite |
tatsthaḥ somamarīcimaṃḍitajaṭaḥ somo mahābhairavaḥ
śrīmān śrīkramamātṛcakrasahitaḥ sa śrīguruḥ pātu vaḥ ||
anādipīṭhamadhyasthaṃ vyāpakaṃ sarvvatomukhaṃ |
kaivalyaṃ nirguṇaṃ sāṃtaṃ (!) sarvvātītaṃ parāparaṃ ||
sadoditamahānandaparam ānaṃdananditaṃ |
mahāmātṛgaṇopetaṃ surasiddhanamaskṛtaṃ (fol. 1v1–4)
End
yathā svādaṃ rasānāṃ ca amṛtasya viśeṣaṇaṃ |
tathāhi sarvvamārggāṇāṃ paścimaṃ śrīkulānvayaṃ ||
pāraṃparyagatir ddevi yasyaiṣā vaktrasaṃschitā ||
mayā tulyo(!) sa deveśi bhavet pūjyo na saṃśayaḥ ||
ity etat kathitaṃ sarvvaṃ kularatnamahodayaṃ |
pāraṃparyakramāyātaṃ mokṣamārggaṃ sudurllabhaṃ || || ❁ || || (fol. 137v5–138r1)
Colophon
iti śrīmadādidevād vinirggate paṃcāśatkoṭivistīrṇāt śrīmatkubjikāmahāmatottame śrīmatkularatnodyote prayāgādicakrapūjāpratiṣṭhānānākarmmakaraṇakarmmāraṃbhācāryābhiṣekayoginām aṃteṣṭividhāno nāma caturddaśamaḥ paṭalaḥ || 14 || ||
śrīmatkulāgamaṃ hy etat paścimāmnāyasaṃbhavaṃ |
sūcakaṃ sarvvamārggāṇāṃ bhaviṣyavidhinā sphuṭaṃ || ||
pakṣe śite(!) cāśvinanāmadheye
tithau tṛtīyāṃ (!) dharaṇīsuteʼhni |
śrīharṣadevasya ca varddhamāne
rājye mahānaṃdakare vrajānāṃ || 1 ||
nepāladeśaṃ samupāgatena
kāṣṭhābhidhamaṃḍapasaṃsthitena |
svaśiṣyavarggasya vibodhanāya
paropakārāya kṛtaprayatnaḥ || 2 ||
bhaktyā svayaṃ śrīkularatnapūrvvam
udyotasaṃtaṃ bṛhadāgamedaṃ |(!)
śrīmatkulācāryavivekaratnake-
nāpi saṃlekhita (!) paṃḍitena || || ||
samāptam idaṃ śrīkularatnodyotam itiḥ(!) || ||
saṃkhyāsahasradvitayaṃ ca sārddhaṃ
siddhyākaraṃ śrīkularatnadīpaṃ |
śrīmatparākhyena vibodhanāya
devyā(!) parāyāḥ kathitaṃ samastam itiḥ(!) || ||
naṃdaṃtu kulayoginyo naṃdaṃtu kulaputrakāḥ |
naṃdaṃtu śrīkulācāryā ye cānye kuladīkṣitāḥ || ||
śubham astu sarvvajagatāṃ caturāśramāṇāṃ || (fol. 138r1–138v3)
Microfilm Details
Reel No. B 119/3
Date of Filming 08-10-1971
Exposures 149
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 36v–37r, 49v–50r, 69v–72r, 85v–86r, 110v–111r, 113v–114r and 131v–132r
Catalogued by BK
Date 09-01-2008
Bibliography